Join Telegram For Recruitment

L 1 संस्कृत Model paper 1 Exam MCQ Test Series | RTET Exam

Question 1->इत्यादिभिः अत्र कः सन्धिः ?
[A] दीर्घ
[B] अयादि
[C] यण्
[D] गुण
         
Answer : यण्
Question 2->देवभाषा इत्यस्य समासं लिखत।
[A] अव्ययीभावः
[B] कर्मधारयः
[C] बहुव्रीहिः
[D] तत्पुरूषः
         
Answer : तत्पुरूषः
Question 3->सूचयन्ति शब्दे कः लकारः ?
[A] लट्
[B] लड़्
[C] लोट्
[D] लृट्
         
Answer : लट्
Question 4->संस्कृतभाषायाः कृते सर्वनाम शब्दः गधांशाधारेण लिखत
[A] देवभाषा
[B] इयम्
[C] सुरवाणी
[D] तासु
         
Answer : इयम्
Question 5->अस्मिन् संसारे असंख्याः भाषाः सन्ति। अत्र विशेषण - विशेष्यं पदं चिनुत।
[A] अस्मिन् भाषाः
[B] अस्मिन्संसारे
[C] असंख्याः भाषाः
[D] भाषाः सन्ति
         
Answer : असंख्याः भाषाः
Question 6->भाषायाः तत्वम् अस्ति -
[A] शब्दभेदः
[B] उच्चारणम्
[C] सर्वे
[D] शब्दज्ञानम्
         
Answer : सर्वे
Question 7->एतानि नामानि एवं अस्याः भाषायाः महत्वं सूचयन्ति। अत्र प्रयुक्त अव्ययनाम लिखत
[A] एव
[B] अस्याः
[C] एतानि
[D] महत्वम्
         
Answer : एव
Question 8->अलंकृतोऽपि इत्यस्य पदस्य सन्धिविच्छेद कुरूत-
[A] अलंकृतः + अपि
[B] अलंकृतो + ऽपि
[C] अलंकृत + ओ + अपि
[D] अलंकृत् + अपि
         
Answer : अलंकृतः + अपि
Question 9->श्लोकेऽस्मिन् कः छन्दः ?
[A] आर्या
[B] जगती
[C] अनुष्टुप्
[D] इन्द्रवज्रा
         
Answer : अनुष्टुप्
Question 10->मणिनाभूषितः इत्यस्य समासरूपं कि भवति
[A] मणीभूषि
[B] मणिभूषित
[C] मणि: भूषित:
[D] मणी: भूषित:
         
Answer : मणिभूषित
Privacy Policy
Copyright © 2024 GK-Hindi.ORG All Rights Reserved. GK-Hindi.ORG provides free job alert service to job seekers in India on latest government jobs, on study material and on video lessons with online test. To get free vacancy daily subscribe to our email sarkari nokari alert services.